Dutiyasamudayasutta
Origin (2nd)
“Sutavā, bhikkhave, ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
“Mendicants, a learned noble disciple truly understands the origin, the ending, the gratification, the drawback, and the escape when it comes to form,
Vedanāya …
feeling,
saññāya …
perception,
saṅkhārānaṁ …
choices,
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānātī”ti.
and consciousness.”