Switch theme

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 

Pāḷi MS. Translated by Bhikkhu Sujato

  • Saṁyutta Nikāya 24.37  Linked Discourses 24.37
  • 2. Dutiyagamanavagga  2. The Second Round

Rūpīattāsutta  The Self is Formed

Sāvatthinidānaṁ.  At Sāvatthī.

“Kismiṁ nu kho, bhikkhave, sati, kiṁ upādāya, kiṁ abhinivissa evaṁ diṭṭhi uppajjati:  “Mendicants, when what exists, because of grasping what and insisting on what, does the view arise:
‘rūpī attā hoti arogo paraṁ maraṇā’”ti?  ‘The self is formed and is healthy after death’?” …

“Bhagavaṁmūlakā no, bhante, dhammā …pe… 

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: 
‘rūpī attā hoti arogo paraṁ maraṇā’ti. 
Vedanāya sati …pe… 
saññāya sati … 
saṅkhāresu sati … 
viññāṇe sati, viññāṇaṁ upādāya, viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: 
‘rūpī attā hoti arogo paraṁ maraṇā’ti. 

Taṁ kiṁ maññatha, bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vā”ti? 
“Aniccaṁ, bhante” …pe… 
vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
‘rūpī attā hoti arogo paraṁ maraṇā’”ti? 
“No hetaṁ, bhante”. 
“Iti kho, bhikkhave, dukkhe sati, dukkhaṁ upādāya, dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: 
‘rūpī attā hoti arogo paraṁ maraṇā’”ti? 
“Vedanā …pe… 
“no hetaṁ, bhante”. 
“Iti kho, bhikkhave, dukkhe sati, dukkhaṁ upādāya, dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: 
‘rūpī attā hoti arogo paraṁ maraṇā’”ti. 

Ekūnavīsatimaṁ. 

Pāḷi MS. Translated by Bhikkhu Sujato

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 


Copyright Info © Dhamma.gift 2022-2025
💡 Hint: To copy a link to a specific location, click at the end of the Pali line — there’s an invisible link there.