Tatiyasutasutta
They’ve Heard (3rd)
Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:
“ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṁ maraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatī”ti?
“Sir, what is the cause, what is the reason why someone, when their body breaks up, after death, is reborn in the company of the moisture-born dragons?”
Ayaṁ kho, bhikkhu, hetu, ayaṁ paccayo, yena midhekacco kāyassa bhedā paraṁ maraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatī”ti.