Switch theme

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 

Pāḷi MS Translated by Bhikkhu Sujato

  • Saṁyutta Nikāya 30.17–46  Linked Discourses 30.17–46
  • 1. Supaṇṇavagga  1. Phoenixes

Jalābujadānūpakārasutta  How Giving Helps to Become Womb-Born, Etc.

Sāvatthinidānaṁ.  At Sāvatthī.

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:  Seated to one side, that mendicant said to the Buddha:

“ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṁ maraṇā jalābujānaṁ supaṇṇānaṁ …pe…  “Sir, what is the cause, what is the reason why someone, when their body breaks up, after death, is reborn in the company of the womb-born phoenixes …
saṁsedajānaṁ supaṇṇānaṁ …pe…  moisture-born phoenixes …
opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjatī”ti?  or spontaneously-born phoenixes?”

“Idha, bhikkhu, ekacco kāyena dvayakārī hoti, vācāya dvayakārī, manasā dvayakārī. 
Tassa sutaṁ hoti: 
‘opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā’ti. 
Tassa evaṁ hoti: 
‘aho vatāhaṁ kāyassa bhedā paraṁ maraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyyan’ti. 
So annaṁ deti …pe… 
pānaṁ deti …pe… 
padīpeyyaṁ deti. 
So kāyassa bhedā paraṁ maraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjati. 
Ayaṁ kho, bhikkhu, hetu, ayaṁ paccayo, yena midhekacco kāyassa bhedā paraṁ maraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjatī”ti. 

Chacattālīsamaṁ. 

(Evaṁ piṇḍakena chacattālīsaṁ suttantā honti.)  (Tell all in full.)

Supaṇṇavaggo paṭhamo. 

Tassuddānaṁ 

Suddhikaṁ haranti ceva, 
dvayakārī ca caturo; 
Dānūpakārā tālīsaṁ, 
supaṇṇe suppakāsitāti. 

Supaṇṇasaṁyuttaṁ samattaṁ.  The Linked Discourses on phoenixes are complete.

Pāḷi MS Translated by Bhikkhu Sujato

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 


Copyright Info © Dhamma.gift 2022-2025
💡 Hint: To copy a link to a specific location, click at the end of the Pali line — there’s an invisible link there.
Dictionary load failed