Switch theme

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 

Pāḷi MS. Translated by Bhikkhu Sujato

  • Saṁyutta Nikāya 33.55  Linked Discourses 33.55
  • 1. Vacchagottavagga  1. With Vacchagotta

Viññāṇaappaccakkhakammasutta  Not Directly Experiencing Consciousness

Sāvatthinidānaṁ.  At Sāvatthī.

“Viññāṇe kho, vaccha, appaccakkhakammā, viññāṇasamudaye appaccakkhakammā, viññāṇanirodhe appaccakkhakammā, viññāṇanirodhagāminiyā paṭipadāya appaccakkhakammā;  “Vaccha, it is because of not directly experiencing consciousness, its origin, its cessation, and the practice that leads to its cessation
evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti—  that these various misconceptions arise in the world.
sassato lokoti vā, asassato lokoti vā …pe… 
neva hoti na na hoti tathāgato paraṁ maraṇāti vāti. 
Ayaṁ kho, vaccha, hetu, ayaṁ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—  This is the cause, this is the reason.”
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti. 

Pañcapaññāsamaṁ. 

Vacchagottavaggo paṭhamo. 

Tassuddānaṁ 

Aññāṇā adassanā ceva, 
Anabhisamayā ananubodhā; 
Appaṭivedhā asallakkhaṇā, 
Anupalakkhaṇena appaccupalakkhaṇā; 
Asamapekkhaṇā appaccupekkhaṇā, 
Appaccakkhakammanti. 

Vacchagottasaṁyuttaṁ samattaṁ.  The Linked Discourses with Vacchagotta are completed.

Pāḷi MS. Translated by Bhikkhu Sujato

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 


Copyright Info © Dhamma.gift 2022-2025
💡 Hint: To copy a link to a specific location, click at the end of the Pali line — there’s an invisible link there.