Switch theme

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 

Pāḷi MS. Translated by Bhikkhu Sujato

  • Saṁyutta Nikāya 34.19  Linked Discourses 34.19
  • 1. Jhānavagga  1. Absorption

Samāpattimūlakasappāyakārīsutta 
Samāpattimūlakasappāyakārīsutta → samāpattisappāyakārīsuttaṁ (bj); samāpatti-sappāyakārī (pts1ed)
Entering and What’s Conducive

Sāvatthinidānaṁ.  At Sāvatthī.

“Cattārome, bhikkhave, jhāyī.  “Mendicants, there are these four meditators.
Katame cattāro?  What four?

Idha, bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo hoti, na samādhismiṁ sappāyakārī.  One meditator is skilled in entering immersion but not in doing what’s conducive to it. …”
Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ sappāyakārī hoti, na samādhismiṁ samāpattikusalo. 
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ samāpattikusalo hoti, na ca samādhismiṁ sappāyakārī. 
Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo ca hoti, samādhismiṁ sappāyakārī ca. 
Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ sappāyakārī ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. 
Seyyathāpi, bhikkhave, gavā khīraṁ, khīramhā dadhi, dadhimhā navanītaṁ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati; 
evameva kho, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ sappāyakārī ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā”ti. 

Ekūnavīsatimaṁ. 

(Samāpattimūlakaṁ.) 

Pāḷi MS. Translated by Bhikkhu Sujato

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 


Copyright Info © Dhamma.gift 2022-2025
💡 Hint: To copy a link to a specific location, click at the end of the Pali line — there’s an invisible link there.
Loading dictionary...