Switch theme

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 

Pāḷi MS Translated by Bhikkhu Sujato

  • Saṁyutta Nikāya 35.162  Linked Discourses 35.162
  • 16. Nandikkhayavagga  16. The End of Relishing

Koṭṭhikaaniccasutta 
Koṭṭhikaaniccasutta → koṭṭhitaaniccasuttaṁ (bj); koṭṭhiko 1 (pts1ed)
With Koṭṭhita on Impermanence

Atha kho āyasmā mahākoṭṭhiko yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho āyasmā koṭṭhiko bhagavantaṁ etadavoca: 
mahākoṭṭhiko → mahākoṭṭhito (bj)
Then Venerable Mahākoṭṭhita went up to the Buddha … and asked him,
“sādhu me, bhante, bhagavā saṅkhittena dhammaṁ desetu, yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti.  “Sir, may the Buddha please teach me Dhamma in brief. When I’ve heard it, I’ll live alone, withdrawn, diligent, keen, and resolute.”

“Yaṁ kho, koṭṭhika, aniccaṁ tatra te chando pahātabbo.  “Koṭṭhita, you should give up desire for what is impermanent.
Kiñca, koṭṭhika, aniccaṁ?  And what is impermanent?
Cakkhu kho, koṭṭhika, aniccaṁ; tatra te chando pahātabbo.  The eye,
Rūpā aniccā; tatra te chando pahātabbo.  sights,
Cakkhuviññāṇaṁ aniccaṁ; tatra te chando pahātabbo.  eye consciousness,
Cakkhusamphasso anicco; tatra te chando pahātabbo.  and eye contact are impermanent: you should give up desire for them.
Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ; tatra te chando pahātabbo …pe…  The pleasant, painful, or neutral feeling that arises conditioned by eye contact is also impermanent: you should give up desire for it.

jivhā aniccā; tatra te chando pahātabbo.  The ear … nose … tongue … body …
Rasā aniccā; tatra te chando pahātabbo. 
Jivhāviññāṇaṁ aniccaṁ; tatra te chando pahātabbo. 
Jivhāsamphasso anicco; tatra te chando pahātabbo. 
Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ; tatra te chando pahātabbo …pe… 
mano anicco; tatra te chando pahātabbo.  The mind,
Dhammā aniccā; tatra te chando pahātabbo.  ideas,
Manoviññāṇaṁ aniccaṁ; tatra te chando pahātabbo.  mind consciousness,
Manosamphasso anicco; tatra te chando pahātabbo.  and mind contact are impermanent: you should give up desire for them.
Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ; tatra te chando pahātabbo.  The pleasant, painful, or neutral feeling that arises conditioned by mind contact is also impermanent: you should give up desire for it.

Yaṁ kho, koṭṭhika, aniccaṁ tatra te chando pahātabbo”ti.  Koṭṭhita, you should give up desire for what is impermanent.”

Sattamaṁ. 

Pāḷi MS Translated by Bhikkhu Sujato

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 


Copyright Info © Dhamma.gift 2022-2025
💡 Hint: To copy a link to a specific location, click at the end of the Pali line — there’s an invisible link there.