Switch theme

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 

Pāḷi MS Translated by Bhikkhu Sujato

  • Saṁyutta Nikāya 35.167  Linked Discourses 35.167
  • 16. Nandikkhayavagga  16. The End of Relishing

Attānudiṭṭhipahānasutta 
Attānudiṭṭhipahānasutta → attānudiṭṭhippahānasuttaṁ (bj); attano (pts1ed)
Giving Up View of Self

Atha kho aññataro bhikkhu …pe…  Then a mendicant went up to the Buddha …
etadavoca:  and said to him:

“kathaṁ nu kho, bhante, jānato kathaṁ passato attānudiṭṭhi pahīyatī”ti?  “Sir, how does one know and see so that view of self is given up?”

“Cakkhuṁ kho, bhikkhu, anattato jānato passato attānudiṭṭhi pahīyati.  “Mendicant, knowing and seeing the eye, sights, eye consciousness, and eye contact as not-self, view of self is given up. …
Rūpe anattato jānato passato attānudiṭṭhi pahīyati. 
Cakkhuviññāṇaṁ anattato jānato passato attānudiṭṭhi pahīyati. 
Cakkhusamphassaṁ anattato jānato passato attānudiṭṭhi pahīyati. 
Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato attānudiṭṭhi pahīyati …pe… 
jivhaṁ anattato jānato passato attānudiṭṭhi pahīyati …pe… 

manaṁ anattato jānato passato attānudiṭṭhi pahīyati. 
Dhamme … 
manoviññāṇaṁ … 
manosamphassaṁ … 
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato attānudiṭṭhi pahīyatī”ti.  And also knowing and seeing the pleasant, painful, or neutral feeling that arises conditioned by mind contact as not-self, view of self is given up.”

Dvādasamaṁ. 

Nandikkhayavaggo paṭhamo. 

Tassuddānaṁ 

Nandikkhayena cattāro, 
jīvakambavane duve; 
Koṭṭhikena tayo vuttā, 
micchā sakkāya attanoti. 

Pāḷi MS Translated by Bhikkhu Sujato

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 


Copyright Info © Dhamma.gift 2022-2025
💡 Hint: To copy a link to a specific location, click at the end of the Pali line — there’s an invisible link there.