Switch theme

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 

Pāḷi MS Translated by Bhikkhu Sujato

  • Saṁyutta Nikāya 35.205  Linked Discourses 35.205
  • 17. Saṭṭhipeyyālavagga  17. Sixty Abbreviated Texts

Ajjhattānāgatayadaniccasutta  The Interior and What’s Impermanent in the Future

“Cakkhu, bhikkhave, aniccaṁ anāgataṁ.  “Mendicants, in the future the eye, ear, nose, tongue, body, and mind will be impermanent.
Yadaniccaṁ, taṁ dukkhaṁ.  What’s impermanent is suffering …”
Yaṁ dukkhaṁ, tadanattā. 
Yadanattā taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ …pe… 
jivhā aniccā anāgatā. 
Yadaniccaṁ, taṁ dukkhaṁ. 
Yaṁ dukkhaṁ, tadanattā. 
Yadanattā, taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ …pe… 
mano anicco anāgato. 
Yadaniccaṁ, taṁ dukkhaṁ. 
Yaṁ dukkhaṁ, tadanattā. 
Yadanattā, taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. 

Evaṁ passaṁ, bhikkhave …pe… 
nāparaṁ itthattāyāti pajānātī”ti. 

Pāḷi MS Translated by Bhikkhu Sujato

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 


Copyright Info © Dhamma.gift 2022-2025
💡 Hint: To copy a link to a specific location, click at the end of the Pali line — there’s an invisible link there.