-
Saṁyutta Nikāya 35.210–212
Linked Discourses 35.210–212
-
17. Saṭṭhipeyyālavagga
17. Sixty Abbreviated Texts
Ajjhattātītādiyadanattasutta
The Interior and What’s Not-Self in the Three Times
“Cakkhu, bhikkhave, anattā atītaṁ anāgataṁ paccuppannaṁ.
“Mendicants, in the past … future … present the eye, ear, nose, tongue, body, and mind are not-self.
Yadanattā, taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ …pe…
And what’s not-self should be truly seen with right understanding like this: ‘This is not mine, I am not this, this is not my self.’ …”
jivhā anattā …pe…
mano anattā atīto anāgato paccuppanno.
Yadanattā taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.