Switch theme

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 

Pāḷi MS. Translated by Bhikkhu Sujato

  • Saṁyutta Nikāya 38.12  Linked Discourses 38.12
  • 1. Jambukhādakavagga  1. With Jambukhādaka

Upādānapañhāsutta  A Question About Grasping

“‘Upādānaṁ, upādānan’ti, āvuso sāriputta, vuccati.  “Reverend Sāriputta, they speak of this thing called ‘grasping’.
Katamaṁ nu kho, āvuso, upādānan”ti?  What is grasping?”

“Cattārimāni, āvuso, upādānāni.  “Reverend, there are these four kinds of grasping.
Kāmupādānaṁ, diṭṭhupādānaṁ sīlabbatupādānaṁ, attavādupādānaṁ—  Grasping at sensual pleasures, views, precepts and observances, and theories of a self.
imāni kho, āvuso, cattāri upādānānī”ti.  These are the four kinds of grasping.”

“Atthi panāvuso, maggo atthi paṭipadā, etesaṁ upādānānaṁ pahānāyā”ti?  “But, reverend, is there a path and a practice for completely understanding these four kinds of grasping?”

“Atthi kho, āvuso, maggo atthi paṭipadā, etesaṁ upādānānaṁ pahānāyā”ti.  “There is.” …

“Katamo panāvuso, maggo katamā paṭipadā, etesaṁ upādānānaṁ pahānāyā”ti? 
“Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etesaṁ upādānānaṁ pahānāya, seyyathidaṁ— 
sammādiṭṭhi …pe… sammāsamādhi. 
Ayaṁ kho, āvuso, maggo ayaṁ paṭipadā, etesaṁ upādānānaṁ pahānāyā”ti. 
“Bhaddako, āvuso, maggo bhaddikā paṭipadā, etesaṁ upādānānaṁ pahānāya. 
Alañca panāvuso sāriputta, appamādāyā”ti. 

Dvādasamaṁ. 

Pāḷi MS. Translated by Bhikkhu Sujato

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 


Copyright Info © Dhamma.gift 2022-2025
💡 Hint: To copy a link to a specific location, click at the end of the Pali line — there’s an invisible link there.