Switch theme

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 

Pāḷi MS Translated by Bhikkhu Sujato

  • Saṁyutta Nikāya 43.14–43  Linked Discourses 43.14–43
  • 2. Dutiyavagga  Chapter Two

Anāsavādisutta  Undefiled, Etc.

“Anāsavañca vo, bhikkhave, desessāmi anāsavagāmiñca maggaṁ.  “Mendicants, I will teach you the undefiled …
Taṁ suṇātha. Katamañca, bhikkhave, anāsavaṁ …pe…. 

Saccañca vo, bhikkhave, desessāmi saccagāmiñca maggaṁ.  the truth …
Taṁ suṇātha. Katamañca, bhikkhave, saccaṁ …pe…. 

Pārañca vo, bhikkhave, desessāmi pāragāmiñca maggaṁ.  the far shore …
Taṁ suṇātha. Katamañca, bhikkhave, pāraṁ …pe…. 

Nipuṇañca vo, bhikkhave, desessāmi nipuṇagāmiñca maggaṁ.  the subtle …
Taṁ suṇātha. Katamañca, bhikkhave, nipuṇaṁ …pe…. 

Sududdasañca vo, bhikkhave, desessāmi sududdasagāmiñca maggaṁ.  the very hard to see …
Taṁ suṇātha. Katamañca, bhikkhave, sududdasaṁ …pe…. 

Ajajjarañca vo, bhikkhave, desessāmi ajajjaragāmiñca maggaṁ.  the freedom from old age …
Taṁ suṇātha. Katamañca, bhikkhave, ajajjaraṁ …pe…. 

Dhuvañca vo, bhikkhave, desessāmi dhuvagāmiñca maggaṁ.  the constant …
Taṁ suṇātha. Katamañca, bhikkhave, dhuvaṁ …pe…. 

Apalokitañca vo, bhikkhave, desessāmi apalokitagāmiñca maggaṁ.  the not falling apart …
Taṁ suṇātha. Katamañca, bhikkhave, apalokitaṁ …pe…. 

Anidassanañca vo, bhikkhave, desessāmi anidassanagāmiñca maggaṁ.  that in which nothing appears …
Taṁ suṇātha. Katamañca, bhikkhave, anidassanaṁ …pe…. 

Nippapañcañca vo, bhikkhave, desessāmi nippapañcagāmiñca maggaṁ.  the unproliferated …
Taṁ suṇātha. 
Katamañca, bhikkhave, nippapañcaṁ …pe…? 

Santañca vo, bhikkhave, desessāmi santagāmiñca maggaṁ.  the peaceful …
Taṁ suṇātha. Katamañca, bhikkhave, santaṁ …pe…. 

Amatañca vo, bhikkhave, desessāmi amatagāmiñca maggaṁ.  the freedom from death …
Taṁ suṇātha. Katamañca, bhikkhave, amataṁ …pe…. 

Paṇītañca vo, bhikkhave, desessāmi paṇītagāmiñca maggaṁ.  the sublime …
Taṁ suṇātha. Katamañca, bhikkhave, paṇītaṁ …pe…. 

Sivañca vo, bhikkhave, desessāmi sivagāmiñca maggaṁ.  the state of grace …
Taṁ suṇātha. Katamañca, bhikkhave, sivaṁ …pe…. 

Khemañca vo, bhikkhave, desessāmi khemagāmiñca maggaṁ.  the sanctuary …
Taṁ suṇātha. Katamañca, bhikkhave, khemaṁ …pe…. 

Taṇhākkhayañca vo, bhikkhave, desessāmi taṇhākkhayagāmiñca maggaṁ.  the ending of craving …
Taṁ suṇātha. 
Katamañca, bhikkhave, taṇhākkhayaṁ …pe…? 

Acchariyañca vo, bhikkhave, desessāmi acchariyagāmiñca maggaṁ.  the incredible …
Taṁ suṇātha. Katamañca, bhikkhave, acchariyaṁ …pe…. 

Abbhutañca vo, bhikkhave, desessāmi abbhutagāmiñca maggaṁ.  the amazing …
Taṁ suṇātha. Katamañca, bhikkhave, abbhutaṁ …pe…. 

Anītikañca vo, bhikkhave, desessāmi anītikagāmiñca maggaṁ.  the untroubled …
Taṁ suṇātha. Katamañca, bhikkhave, anītikaṁ …pe…. 

Anītikadhammañca vo, bhikkhave, desessāmi anītikadhammagāmiñca maggaṁ.  the not liable to trouble …
Taṁ suṇātha. Katamañca, bhikkhave, anītikadhammaṁ …pe…. 

Nibbānañca vo, bhikkhave, desessāmi nibbānagāmiñca maggaṁ.  extinguishment …
Taṁ suṇātha. Katamañca, bhikkhave, nibbānaṁ …pe…. 

Abyābajjhañca vo, bhikkhave, desessāmi abyābajjhagāmiñca maggaṁ. 
Abyābajjhañca → abyāpajjhañca (bj, sya-all, km); avyāpajjhañca (pts1ed)
the unafflicted …
Taṁ suṇātha. Katamañca, bhikkhave, abyābajjhaṁ …pe…. 

Virāgañca vo, bhikkhave, desessāmi virāgagāmiñca maggaṁ.  dispassion …
Taṁ suṇātha. 
Katamo ca, bhikkhave, virāgo …pe…? 

Suddhiñca vo, bhikkhave, desessāmi suddhigāmiñca maggaṁ.  purity …
Taṁ suṇātha. Katamā ca, bhikkhave, suddhi …pe…. 

Muttiñca vo, bhikkhave, desessāmi muttigāmiñca maggaṁ.  freedom …
Taṁ suṇātha. Katamā ca, bhikkhave, mutti …pe…. 

Anālayañca vo, bhikkhave, desessāmi anālayagāmiñca maggaṁ.  not clinging …
Taṁ suṇātha. Katamo ca, bhikkhave, anālayo …pe…. 

Dīpañca vo, bhikkhave, desessāmi dīpagāmiñca maggaṁ.  the island …
Taṁ suṇātha. Katamañca, bhikkhave, dīpaṁ …pe…. 

Leṇañca vo, bhikkhave, desessāmi leṇagāmiñca maggaṁ.  the protection …
Taṁ suṇātha. Katamañca, bhikkhave, leṇaṁ …pe…. 

Tāṇañca vo, bhikkhave, desessāmi tāṇagāmiñca maggaṁ.  the shelter …
Taṁ suṇātha. Katamañca, bhikkhave, tāṇaṁ …pe…. 

Saraṇañca vo, bhikkhave, desessāmi saraṇagāmiñca maggaṁ.  the refuge …”
Taṁ suṇātha. Katamañca, bhikkhave, saraṇaṁ …pe…. 

Bāttiṁsatimaṁ. 

Pāḷi MS Translated by Bhikkhu Sujato

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 


Copyright Info © Dhamma.gift 2022-2025
💡 Hint: To copy a link to a specific location, click at the end of the Pali line — there’s an invisible link there.