Switch theme

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 

Pāḷi MS Translated by Bhikkhu Sujato

  • Saṁyutta Nikāya 45.98–102  Linked Discourses 45.98–102
  • 9. Gaṅgāpeyyālavagga  9. Abbreviated Texts on the Ganges

Dutiyādisamuddaninnasuttapañcaka  Five Discourses on Slanting to the Ocean

“Seyyathāpi, bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā;  “Mendicants, the Yamunā river slants, slopes, and inclines to the ocean. …”
evameva kho, bhikkhave, bhikkhu …pe… 

seyyathāpi, bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā;  “… the Aciravatī river …”
evameva kho, bhikkhave, bhikkhu …pe… 

seyyathāpi, bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā;  “… the Sarabhū river …”
evameva kho, bhikkhave, bhikkhu …pe… 

seyyathāpi, bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā;  “… the Mahī river …”
evameva kho, bhikkhave, bhikkhu …pe… 

seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaṁ—  “… all the great rivers …”
gaṅgā, yamunā, aciravatī, sarabhū, mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā; 
evameva kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. 

Kathañca, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? 
Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ …pe… sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. 
Evaṁ kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti. 

Chaṭṭhaṁ. 

Gaṅgāpeyyālaṁ. 

Tassuddānaṁ 

Cha pācīnato ninnā, 
Cha ninnā ca samuddato; 
Ete dve cha dvādasa honti, 
Vaggo tena pavuccatīti; 
Gaṅgāpeyyālī pācīnaninnavācanamaggī, 
Vivekanissitaṁ dvādasakī paṭhamakī. 

Pāḷi MS Translated by Bhikkhu Sujato

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 


Copyright Info © Dhamma.gift 2022-2025
💡 Hint: To copy a link to a specific location, click at the end of the Pali line — there’s an invisible link there.