Light/Dark

Saṁyutta Nikāya — The Connected Discourses

SN35: Connected Discourses on the Six Sense Bases

SN35:126 At Nalanda

1On one occasion the Blessed One was dwelling at Nalanda in Pavarika's Mango Grove. Then the householder Upali approached the Blessed One … and said to him….[n.115] For the story of his conversion, see MN No. 56.

As in §118.

1Ekaṁ samayaṁ bhagavā nāḷandāyaṁ vihārati pāvārikambavane. Atha kho, upāli gahapati, yena bhagavā tenupasaṅkami … pe … ekamantaṁ nisinno kho, upāli gahapati, bhagavantaṁ etadavoca: "ko nu kho, bhante, hetu, ko paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti? Ko pana, bhante, hetu, ko paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī"ti? (Yathā purimasuttantaṁ, evaṁ vitthāretabbaṁ.) "Ayaṁ kho, gahapati, hetu ayaṁ paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī"ti.

Tatiyaṁ.