Light/Dark

Saṁyutta Nikāya — The Connected Discourses

SN35: Connected Discourses on the Six Sense Bases

SN35:128 Soṇa

1On one occasion the Blessed One was dwelling at Rājagaha in the Bamboo Grove, the Squirrel Sanctuary. Then the householder's son Soṇa approached the Blessed One … and said to him. … .

As in §118.

1Ekaṁ samayaṁ bhagavā rājagahe vihārati veḷuvane kalandakanivāpe. Atha kho soṇo gahapatiputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho soṇo gahapatiputto bhagavantaṁ etadavoca: "ko nu kho, bhante, hetu, ko paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti? Ko pana, bhante, hetu, ko paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī"ti? (Yathā purimasuttantaṁ, evaṁ vitthāretabbaṁ.) Ayaṁ kho, soṇa, hetu, ayaṁ paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantīti.

Pañcamaṁ.