Samaṇabrāhmaṇasutta
Ascetics and Brahmins
Sāvatthiyaṁ viharati.
At Sāvatthī.
“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṁ nappajānanti, jarāmaraṇasamudayaṁ nappajānanti, jarāmaraṇanirodhaṁ nappajānanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ nappajānanti;
“Mendicants, there are ascetics and brahmins who don’t understand old age and death, their origin, their cessation, and the practice that leads to their cessation.
jātiṁ …pe…
They don’t understand rebirth …
bhavaṁ …
continued existence …
upādānaṁ …
grasping …
taṇhaṁ …
craving …
vedanaṁ …
feeling …
phassaṁ …
contact …
saḷāyatanaṁ …
the six sense fields …
nāmarūpaṁ …
name and form …
viññāṇaṁ …
consciousness …
saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānanti,
They don’t understand choices, their origin, their cessation, and the practice that leads to their cessation.
na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā; na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.
I don’t deem them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṁ pajānanti, jarāmaraṇasamudayaṁ pajānanti, jarāmaraṇanirodhaṁ pajānanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ pajānanti;
There are ascetics and brahmins who do understand old age and death, their origin, their cessation, and the practice that leads to their cessation.
jātiṁ …pe…
They understand rebirth …
bhavaṁ …
continued existence …
upādānaṁ …
grasping …
taṇhaṁ …
craving …
vedanaṁ …
feeling …
phassaṁ …
contact …
saḷāyatanaṁ …
the six sense fields …
nāmarūpaṁ …
name and form …
viññāṇaṁ …
consciousness …
saṅkhāre pajānanti, saṅkhārasamudayaṁ pajānanti, saṅkhāranirodhaṁ pajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ pajānanti,
They understand choices, their origin, their cessation, and the practice that leads to their cessation.
te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā; te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī”ti.
I deem them as true ascetics and brahmins. Those venerables realize the goal of life as an ascetic or brahmin, and live having realized it with their own insight.”