Anattānupassīsutta
Observing Not-Self
“Saddhāpabbajitassa, bhikkhave, kulaputtassa ayamanudhammo hoti—
“Mendicants, when a gentleman has gone forth out of faith, this is what’s in line with the teachings.
yaṁ rūpe anattānupassī vihareyya.
They should live observing not-self in form,
Vedanāya …
feeling,
saññāya …
perception,
saṅkhāresu …
choices,
viññāṇe anattānupassī vihareyya.
and consciousness. …
Anattānupassī viharanto, vedanāya …
saññāya …
saṅkhāresu …
viññāṇe anattānupassī viharanto rūpaṁ parijānāti, vedanaṁ …pe…
saññaṁ …
saṅkhāre …
viññāṇaṁ parijānāti.
So rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṇaṁ parijānaṁ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi;
‘parimuccati dukkhasmā’ti vadāmī”ti.
They’re freed from suffering, I say.”
Kukkuḷā tayo aniccena,
dukkhena apare tayo;
Anattena tayo vuttā,
kulaputtena dve dukāti.