Switch theme

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 

Pāḷi MS Translated by Bhikkhu Sujato

  • Saṁyutta Nikāya 22.149  Linked Discourses 22.149
  • 14. Kukkuḷavagga  14. Burning Chaff

Anattānupassīsutta 
Anattānupassīsutta → kulaputtena dukkhā 3 (pts1ed)
Observing Not-Self

Sāvatthinidānaṁ.  At Sāvatthī.

“Saddhāpabbajitassa, bhikkhave, kulaputtassa ayamanudhammo hoti—  “Mendicants, when a gentleman has gone forth out of faith, this is what’s in line with the teachings.
yaṁ rūpe anattānupassī vihareyya.  They should live observing not-self in form,
Vedanāya …  feeling,
saññāya …  perception,
saṅkhāresu …  choices,
viññāṇe anattānupassī vihareyya.  and consciousness. …
Anattānupassī viharanto, vedanāya … 
saññāya … 
saṅkhāresu … 
viññāṇe anattānupassī viharanto rūpaṁ parijānāti, vedanaṁ …pe… 
saññaṁ … 
saṅkhāre … 
viññāṇaṁ parijānāti. 
So rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṇaṁ parijānaṁ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; 
‘parimuccati dukkhasmā’ti vadāmī”ti.  They’re freed from suffering, I say.”

Cuddasamaṁ. 

Kukkuḷavaggo catuttho. 

Tassuddānaṁ 

Kukkuḷā tayo aniccena, 
dukkhena apare tayo; 
Anattena tayo vuttā, 
kulaputtena dve dukāti. 
dukāti → dukkhāti (sya-all, pts1ed)

Pāḷi MS Translated by Bhikkhu Sujato

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 


Copyright Info © Dhamma.gift 2022-2025
💡 Hint: To copy a link to a specific location, click at the end of the Pali line — there’s an invisible link there.
Loading dictionary...