Samudayasutta
Origin
“Assutavā, bhikkhave, puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
“Mendicants, an unlearned ordinary person doesn’t truly understand the origin, the ending, the gratification, the drawback, and the escape when it comes to form,
Vedanāya …
feeling,
saññāya …
perception,
saṅkhārānaṁ …
choices,
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
and consciousness.
Sutavā ca kho, bhikkhave, ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
A learned noble disciple does truly understand the origin, the ending, the gratification, the drawback, and the escape when it comes to form,
Vedanāya …
feeling,
saññāya …
perception,
saṅkhārānaṁ …
choices,
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānātī”ti.
and consciousness.”