Switch theme


Note: Translations, dictionaries and commentaries were not made by the Blessed One. Cross-check with Pali in 4 main nikayas. 

Pāḷi MS Trans. by Bhikkhu Sujato

  • Saṁyutta Nikāya 24.44  Linked Discourses 24.44
  • 2. Dutiyagamanavagga  2. The Second Round

Adukkhamasukhīsutta 
Adukkhamasukhīsutta → adukkhamasukhīattāsuttaṁ (bj)
The Self Is Neither Happy Nor Suffering

“Adukkhamasukhī attā hoti arogo paraṁ maraṇā”ti?  “‘The self is neither happy nor suffering, and is healthy after death’?” …

“Bhagavaṁmūlakā no, bhante, dhammā …pe… 

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: 
‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’ti. 
Vedanāya sati … 
saññāya sati … 
saṅkhāresu sati … 
viññāṇe sati, viññāṇaṁ upādāya, viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: 
‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’ti. 

Taṁ kiṁ maññatha, bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vā”ti? 
“Aniccaṁ, bhante” …pe… 
vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’”ti? 
“No hetaṁ, bhante”. 
“Iti kho, bhikkhave, dukkhe sati, dukkhaṁ upādāya, dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: 
‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’”ti. 
“Vedanā … 
saññā … 
saṅkhārā … 
viññāṇaṁ niccaṁ vā aniccaṁ vā”ti? 
“Aniccaṁ, bhante” …pe… 
vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’”ti? 
“No hetaṁ, bhante”. 
“Iti kho, bhikkhave, dukkhe sati, dukkhaṁ upādāya, dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: 
‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’”ti. 
Chabbīsatimaṁ. 

Dutiyapeyyālo. 

Tassuddānaṁ 

Vātaṁ etaṁ mama so, 
attā no ca me siyā; 
Natthi karoto hetu ca, 
mahādiṭṭhena aṭṭhamaṁ. 

Sassato asassato ceva, 
antānantavā ca vuccati; 
Taṁ jīvaṁ aññaṁ jīvañca, 
tathāgatena cattāro. 

Rūpī attā hoti arūpī ca attā hoti, 
Rūpī ca arūpī ca attā hoti; 
Neva rūpī nārūpī attā hoti, 
Ekantasukhī attā hoti. 

Ekantadukkhī attā hoti, 
Sukhadukkhī attā hoti; 
Adukkhamasukhī attā hoti, 
Arogo paraṁ maraṇāti; 
Ime chabbīsati suttā, 
Dutiyavārena desitā. 

Pāḷi MS Trans. by Bhikkhu Sujato

Note: Translations, dictionaries and commentaries were not made by the Blessed One. Cross-check with Pali in 4 main nikayas. 


Copyright Info © Dhamma.gift 2022-2025
💡 Hint: To copy a link to a specific location, click at the end of the Pali line — there’s an invisible link there.
Loading dictionary...