Adukkhamasukhīsutta
The Self Is Neither Happy Nor Suffering
“Adukkhamasukhī attā hoti arogo paraṁ maraṇā”ti?
“‘The self is neither happy nor suffering, and is healthy after death’?” …
“Bhagavaṁmūlakā no, bhante, dhammā …pe…
“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:
‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’ti.
Vedanāya sati …
saññāya sati …
saṅkhāresu sati …
viññāṇe sati, viññāṇaṁ upādāya, viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati:
‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’ti.
Taṁ kiṁ maññatha, bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vā”ti?
“Aniccaṁ, bhante” …pe…
vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:
‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’”ti?
“No hetaṁ, bhante”.
“Iti kho, bhikkhave, dukkhe sati, dukkhaṁ upādāya, dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati:
‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’”ti.
“Vedanā …
saññā …
saṅkhārā …
viññāṇaṁ niccaṁ vā aniccaṁ vā”ti?
“Aniccaṁ, bhante” …pe…
vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:
‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’”ti?
“No hetaṁ, bhante”.
“Iti kho, bhikkhave, dukkhe sati, dukkhaṁ upādāya, dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati:
‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’”ti.
Chabbīsatimaṁ.
Vātaṁ etaṁ mama so,
attā no ca me siyā;
Natthi karoto hetu ca,
mahādiṭṭhena aṭṭhamaṁ.
Sassato asassato ceva,
antānantavā ca vuccati;
Taṁ jīvaṁ aññaṁ jīvañca,
tathāgatena cattāro.
Rūpī attā hoti arūpī ca attā hoti,
Rūpī ca arūpī ca attā hoti;
Neva rūpī nārūpī attā hoti,
Ekantasukhī attā hoti.
Ekantadukkhī attā hoti,
Sukhadukkhī attā hoti;
Adukkhamasukhī attā hoti,
Arogo paraṁ maraṇāti;
Ime chabbīsati suttā,
Dutiyavārena desitā.