Abhirūpanandātherīgāthā
Abhirūpanandā
“Āturaṁ asuciṁ pūtiṁ, Nandā, see this bag of bones as
passa nande samussayaṁ; diseased, filthy, and rotten.
Asubhāya cittaṁ bhāvehi, With mind unified and serene,
ekaggaṁ susamāhitaṁ. meditate on the ugly aspects of the body.
Animittañca bhāvehi, Meditate on the signless,
mānānusayamujjaha; give up the underlying tendency to conceit;
Tato mānābhisamayā, and when you comprehend conceit,
upasantā carissasī”ti. you will live at peace.
Itthaṁ sudaṁ abhirūpanandā therī gāthāyo abhāsitthāti.
That is how the Buddha regularly advised the trainee nun Nandā with these verses.